Singular | Dual | Plural | |
Nominative |
ईशानजः
īśānajaḥ |
ईशानजौ
īśānajau |
ईशानजाः
īśānajāḥ |
Vocative |
ईशानज
īśānaja |
ईशानजौ
īśānajau |
ईशानजाः
īśānajāḥ |
Accusative |
ईशानजम्
īśānajam |
ईशानजौ
īśānajau |
ईशानजान्
īśānajān |
Instrumental |
ईशानजेन
īśānajena |
ईशानजाभ्याम्
īśānajābhyām |
ईशानजैः
īśānajaiḥ |
Dative |
ईशानजाय
īśānajāya |
ईशानजाभ्याम्
īśānajābhyām |
ईशानजेभ्यः
īśānajebhyaḥ |
Ablative |
ईशानजात्
īśānajāt |
ईशानजाभ्याम्
īśānajābhyām |
ईशानजेभ्यः
īśānajebhyaḥ |
Genitive |
ईशानजस्य
īśānajasya |
ईशानजयोः
īśānajayoḥ |
ईशानजानाम्
īśānajānām |
Locative |
ईशानजे
īśānaje |
ईशानजयोः
īśānajayoḥ |
ईशानजेषु
īśānajeṣu |