| Singular | Dual | Plural | |
| Nominative |
ईशानजः
īśānajaḥ |
ईशानजौ
īśānajau |
ईशानजाः
īśānajāḥ |
| Vocative |
ईशानज
īśānaja |
ईशानजौ
īśānajau |
ईशानजाः
īśānajāḥ |
| Accusative |
ईशानजम्
īśānajam |
ईशानजौ
īśānajau |
ईशानजान्
īśānajān |
| Instrumental |
ईशानजेन
īśānajena |
ईशानजाभ्याम्
īśānajābhyām |
ईशानजैः
īśānajaiḥ |
| Dative |
ईशानजाय
īśānajāya |
ईशानजाभ्याम्
īśānajābhyām |
ईशानजेभ्यः
īśānajebhyaḥ |
| Ablative |
ईशानजात्
īśānajāt |
ईशानजाभ्याम्
īśānajābhyām |
ईशानजेभ्यः
īśānajebhyaḥ |
| Genitive |
ईशानजस्य
īśānajasya |
ईशानजयोः
īśānajayoḥ |
ईशानजानाम्
īśānajānām |
| Locative |
ईशानजे
īśānaje |
ईशानजयोः
īśānajayoḥ |
ईशानजेषु
īśānajeṣu |