Singular | Dual | Plural | |
Nominativo |
ईशानजः
īśānajaḥ |
ईशानजौ
īśānajau |
ईशानजाः
īśānajāḥ |
Vocativo |
ईशानज
īśānaja |
ईशानजौ
īśānajau |
ईशानजाः
īśānajāḥ |
Acusativo |
ईशानजम्
īśānajam |
ईशानजौ
īśānajau |
ईशानजान्
īśānajān |
Instrumental |
ईशानजेन
īśānajena |
ईशानजाभ्याम्
īśānajābhyām |
ईशानजैः
īśānajaiḥ |
Dativo |
ईशानजाय
īśānajāya |
ईशानजाभ्याम्
īśānajābhyām |
ईशानजेभ्यः
īśānajebhyaḥ |
Ablativo |
ईशानजात्
īśānajāt |
ईशानजाभ्याम्
īśānajābhyām |
ईशानजेभ्यः
īśānajebhyaḥ |
Genitivo |
ईशानजस्य
īśānajasya |
ईशानजयोः
īśānajayoḥ |
ईशानजानाम्
īśānajānām |
Locativo |
ईशानजे
īśānaje |
ईशानजयोः
īśānajayoḥ |
ईशानजेषु
īśānajeṣu |