Sanskrit tools

Sanskrit declension


Declension of ईश्वरनिष्ठा īśvaraniṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईश्वरनिष्ठा īśvaraniṣṭhā
ईश्वरनिष्ठे īśvaraniṣṭhe
ईश्वरनिष्ठाः īśvaraniṣṭhāḥ
Vocative ईश्वरनिष्ठे īśvaraniṣṭhe
ईश्वरनिष्ठे īśvaraniṣṭhe
ईश्वरनिष्ठाः īśvaraniṣṭhāḥ
Accusative ईश्वरनिष्ठाम् īśvaraniṣṭhām
ईश्वरनिष्ठे īśvaraniṣṭhe
ईश्वरनिष्ठाः īśvaraniṣṭhāḥ
Instrumental ईश्वरनिष्ठया īśvaraniṣṭhayā
ईश्वरनिष्ठाभ्याम् īśvaraniṣṭhābhyām
ईश्वरनिष्ठाभिः īśvaraniṣṭhābhiḥ
Dative ईश्वरनिष्ठायै īśvaraniṣṭhāyai
ईश्वरनिष्ठाभ्याम् īśvaraniṣṭhābhyām
ईश्वरनिष्ठाभ्यः īśvaraniṣṭhābhyaḥ
Ablative ईश्वरनिष्ठायाः īśvaraniṣṭhāyāḥ
ईश्वरनिष्ठाभ्याम् īśvaraniṣṭhābhyām
ईश्वरनिष्ठाभ्यः īśvaraniṣṭhābhyaḥ
Genitive ईश्वरनिष्ठायाः īśvaraniṣṭhāyāḥ
ईश्वरनिष्ठयोः īśvaraniṣṭhayoḥ
ईश्वरनिष्ठानाम् īśvaraniṣṭhānām
Locative ईश्वरनिष्ठायाम् īśvaraniṣṭhāyām
ईश्वरनिष्ठयोः īśvaraniṣṭhayoḥ
ईश्वरनिष्ठासु īśvaraniṣṭhāsu