| Singular | Dual | Plural |
Nominative |
ईश्वरनिष्ठा
īśvaraniṣṭhā
|
ईश्वरनिष्ठे
īśvaraniṣṭhe
|
ईश्वरनिष्ठाः
īśvaraniṣṭhāḥ
|
Vocative |
ईश्वरनिष्ठे
īśvaraniṣṭhe
|
ईश्वरनिष्ठे
īśvaraniṣṭhe
|
ईश्वरनिष्ठाः
īśvaraniṣṭhāḥ
|
Accusative |
ईश्वरनिष्ठाम्
īśvaraniṣṭhām
|
ईश्वरनिष्ठे
īśvaraniṣṭhe
|
ईश्वरनिष्ठाः
īśvaraniṣṭhāḥ
|
Instrumental |
ईश्वरनिष्ठया
īśvaraniṣṭhayā
|
ईश्वरनिष्ठाभ्याम्
īśvaraniṣṭhābhyām
|
ईश्वरनिष्ठाभिः
īśvaraniṣṭhābhiḥ
|
Dative |
ईश्वरनिष्ठायै
īśvaraniṣṭhāyai
|
ईश्वरनिष्ठाभ्याम्
īśvaraniṣṭhābhyām
|
ईश्वरनिष्ठाभ्यः
īśvaraniṣṭhābhyaḥ
|
Ablative |
ईश्वरनिष्ठायाः
īśvaraniṣṭhāyāḥ
|
ईश्वरनिष्ठाभ्याम्
īśvaraniṣṭhābhyām
|
ईश्वरनिष्ठाभ्यः
īśvaraniṣṭhābhyaḥ
|
Genitive |
ईश्वरनिष्ठायाः
īśvaraniṣṭhāyāḥ
|
ईश्वरनिष्ठयोः
īśvaraniṣṭhayoḥ
|
ईश्वरनिष्ठानाम्
īśvaraniṣṭhānām
|
Locative |
ईश्वरनिष्ठायाम्
īśvaraniṣṭhāyām
|
ईश्वरनिष्ठयोः
īśvaraniṣṭhayoḥ
|
ईश्वरनिष्ठासु
īśvaraniṣṭhāsu
|