| Singular | Dual | Plural |
Nominativo |
ईश्वरनिष्ठा
īśvaraniṣṭhā
|
ईश्वरनिष्ठे
īśvaraniṣṭhe
|
ईश्वरनिष्ठाः
īśvaraniṣṭhāḥ
|
Vocativo |
ईश्वरनिष्ठे
īśvaraniṣṭhe
|
ईश्वरनिष्ठे
īśvaraniṣṭhe
|
ईश्वरनिष्ठाः
īśvaraniṣṭhāḥ
|
Acusativo |
ईश्वरनिष्ठाम्
īśvaraniṣṭhām
|
ईश्वरनिष्ठे
īśvaraniṣṭhe
|
ईश्वरनिष्ठाः
īśvaraniṣṭhāḥ
|
Instrumental |
ईश्वरनिष्ठया
īśvaraniṣṭhayā
|
ईश्वरनिष्ठाभ्याम्
īśvaraniṣṭhābhyām
|
ईश्वरनिष्ठाभिः
īśvaraniṣṭhābhiḥ
|
Dativo |
ईश्वरनिष्ठायै
īśvaraniṣṭhāyai
|
ईश्वरनिष्ठाभ्याम्
īśvaraniṣṭhābhyām
|
ईश्वरनिष्ठाभ्यः
īśvaraniṣṭhābhyaḥ
|
Ablativo |
ईश्वरनिष्ठायाः
īśvaraniṣṭhāyāḥ
|
ईश्वरनिष्ठाभ्याम्
īśvaraniṣṭhābhyām
|
ईश्वरनिष्ठाभ्यः
īśvaraniṣṭhābhyaḥ
|
Genitivo |
ईश्वरनिष्ठायाः
īśvaraniṣṭhāyāḥ
|
ईश्वरनिष्ठयोः
īśvaraniṣṭhayoḥ
|
ईश्वरनिष्ठानाम्
īśvaraniṣṭhānām
|
Locativo |
ईश्वरनिष्ठायाम्
īśvaraniṣṭhāyām
|
ईश्वरनिष्ठयोः
īśvaraniṣṭhayoḥ
|
ईश्वरनिष्ठासु
īśvaraniṣṭhāsu
|