| Singular | Dual | Plural |
Nominative |
ईश्वरप्रणिधानम्
īśvarapraṇidhānam
|
ईश्वरप्रणिधाने
īśvarapraṇidhāne
|
ईश्वरप्रणिधानानि
īśvarapraṇidhānāni
|
Vocative |
ईश्वरप्रणिधान
īśvarapraṇidhāna
|
ईश्वरप्रणिधाने
īśvarapraṇidhāne
|
ईश्वरप्रणिधानानि
īśvarapraṇidhānāni
|
Accusative |
ईश्वरप्रणिधानम्
īśvarapraṇidhānam
|
ईश्वरप्रणिधाने
īśvarapraṇidhāne
|
ईश्वरप्रणिधानानि
īśvarapraṇidhānāni
|
Instrumental |
ईश्वरप्रणिधानेन
īśvarapraṇidhānena
|
ईश्वरप्रणिधानाभ्याम्
īśvarapraṇidhānābhyām
|
ईश्वरप्रणिधानैः
īśvarapraṇidhānaiḥ
|
Dative |
ईश्वरप्रणिधानाय
īśvarapraṇidhānāya
|
ईश्वरप्रणिधानाभ्याम्
īśvarapraṇidhānābhyām
|
ईश्वरप्रणिधानेभ्यः
īśvarapraṇidhānebhyaḥ
|
Ablative |
ईश्वरप्रणिधानात्
īśvarapraṇidhānāt
|
ईश्वरप्रणिधानाभ्याम्
īśvarapraṇidhānābhyām
|
ईश्वरप्रणिधानेभ्यः
īśvarapraṇidhānebhyaḥ
|
Genitive |
ईश्वरप्रणिधानस्य
īśvarapraṇidhānasya
|
ईश्वरप्रणिधानयोः
īśvarapraṇidhānayoḥ
|
ईश्वरप्रणिधानानाम्
īśvarapraṇidhānānām
|
Locative |
ईश्वरप्रणिधाने
īśvarapraṇidhāne
|
ईश्वरप्रणिधानयोः
īśvarapraṇidhānayoḥ
|
ईश्वरप्रणिधानेषु
īśvarapraṇidhāneṣu
|