Sanskrit tools

Sanskrit declension


Declension of ईश्वरप्रणिधान īśvarapraṇidhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईश्वरप्रणिधानम् īśvarapraṇidhānam
ईश्वरप्रणिधाने īśvarapraṇidhāne
ईश्वरप्रणिधानानि īśvarapraṇidhānāni
Vocative ईश्वरप्रणिधान īśvarapraṇidhāna
ईश्वरप्रणिधाने īśvarapraṇidhāne
ईश्वरप्रणिधानानि īśvarapraṇidhānāni
Accusative ईश्वरप्रणिधानम् īśvarapraṇidhānam
ईश्वरप्रणिधाने īśvarapraṇidhāne
ईश्वरप्रणिधानानि īśvarapraṇidhānāni
Instrumental ईश्वरप्रणिधानेन īśvarapraṇidhānena
ईश्वरप्रणिधानाभ्याम् īśvarapraṇidhānābhyām
ईश्वरप्रणिधानैः īśvarapraṇidhānaiḥ
Dative ईश्वरप्रणिधानाय īśvarapraṇidhānāya
ईश्वरप्रणिधानाभ्याम् īśvarapraṇidhānābhyām
ईश्वरप्रणिधानेभ्यः īśvarapraṇidhānebhyaḥ
Ablative ईश्वरप्रणिधानात् īśvarapraṇidhānāt
ईश्वरप्रणिधानाभ्याम् īśvarapraṇidhānābhyām
ईश्वरप्रणिधानेभ्यः īśvarapraṇidhānebhyaḥ
Genitive ईश्वरप्रणिधानस्य īśvarapraṇidhānasya
ईश्वरप्रणिधानयोः īśvarapraṇidhānayoḥ
ईश्वरप्रणिधानानाम् īśvarapraṇidhānānām
Locative ईश्वरप्रणिधाने īśvarapraṇidhāne
ईश्वरप्रणिधानयोः īśvarapraṇidhānayoḥ
ईश्वरप्रणिधानेषु īśvarapraṇidhāneṣu