| Singular | Dual | Plural |
Nominativo |
ईश्वरप्रणिधानम्
īśvarapraṇidhānam
|
ईश्वरप्रणिधाने
īśvarapraṇidhāne
|
ईश्वरप्रणिधानानि
īśvarapraṇidhānāni
|
Vocativo |
ईश्वरप्रणिधान
īśvarapraṇidhāna
|
ईश्वरप्रणिधाने
īśvarapraṇidhāne
|
ईश्वरप्रणिधानानि
īśvarapraṇidhānāni
|
Acusativo |
ईश्वरप्रणिधानम्
īśvarapraṇidhānam
|
ईश्वरप्रणिधाने
īśvarapraṇidhāne
|
ईश्वरप्रणिधानानि
īśvarapraṇidhānāni
|
Instrumental |
ईश्वरप्रणिधानेन
īśvarapraṇidhānena
|
ईश्वरप्रणिधानाभ्याम्
īśvarapraṇidhānābhyām
|
ईश्वरप्रणिधानैः
īśvarapraṇidhānaiḥ
|
Dativo |
ईश्वरप्रणिधानाय
īśvarapraṇidhānāya
|
ईश्वरप्रणिधानाभ्याम्
īśvarapraṇidhānābhyām
|
ईश्वरप्रणिधानेभ्यः
īśvarapraṇidhānebhyaḥ
|
Ablativo |
ईश्वरप्रणिधानात्
īśvarapraṇidhānāt
|
ईश्वरप्रणिधानाभ्याम्
īśvarapraṇidhānābhyām
|
ईश्वरप्रणिधानेभ्यः
īśvarapraṇidhānebhyaḥ
|
Genitivo |
ईश्वरप्रणिधानस्य
īśvarapraṇidhānasya
|
ईश्वरप्रणिधानयोः
īśvarapraṇidhānayoḥ
|
ईश्वरप्रणिधानानाम्
īśvarapraṇidhānānām
|
Locativo |
ईश्वरप्रणिधाने
īśvarapraṇidhāne
|
ईश्वरप्रणिधानयोः
īśvarapraṇidhānayoḥ
|
ईश्वरप्रणिधानेषु
īśvarapraṇidhāneṣu
|