Sanskrit tools

Sanskrit declension


Declension of ईश्वरभाव īśvarabhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईश्वरभावः īśvarabhāvaḥ
ईश्वरभावौ īśvarabhāvau
ईश्वरभावाः īśvarabhāvāḥ
Vocative ईश्वरभाव īśvarabhāva
ईश्वरभावौ īśvarabhāvau
ईश्वरभावाः īśvarabhāvāḥ
Accusative ईश्वरभावम् īśvarabhāvam
ईश्वरभावौ īśvarabhāvau
ईश्वरभावान् īśvarabhāvān
Instrumental ईश्वरभावेण īśvarabhāveṇa
ईश्वरभावाभ्याम् īśvarabhāvābhyām
ईश्वरभावैः īśvarabhāvaiḥ
Dative ईश्वरभावाय īśvarabhāvāya
ईश्वरभावाभ्याम् īśvarabhāvābhyām
ईश्वरभावेभ्यः īśvarabhāvebhyaḥ
Ablative ईश्वरभावात् īśvarabhāvāt
ईश्वरभावाभ्याम् īśvarabhāvābhyām
ईश्वरभावेभ्यः īśvarabhāvebhyaḥ
Genitive ईश्वरभावस्य īśvarabhāvasya
ईश्वरभावयोः īśvarabhāvayoḥ
ईश्वरभावाणाम् īśvarabhāvāṇām
Locative ईश्वरभावे īśvarabhāve
ईश्वरभावयोः īśvarabhāvayoḥ
ईश्वरभावेषु īśvarabhāveṣu