| Singular | Dual | Plural |
Nominativo |
ईश्वरभावः
īśvarabhāvaḥ
|
ईश्वरभावौ
īśvarabhāvau
|
ईश्वरभावाः
īśvarabhāvāḥ
|
Vocativo |
ईश्वरभाव
īśvarabhāva
|
ईश्वरभावौ
īśvarabhāvau
|
ईश्वरभावाः
īśvarabhāvāḥ
|
Acusativo |
ईश्वरभावम्
īśvarabhāvam
|
ईश्वरभावौ
īśvarabhāvau
|
ईश्वरभावान्
īśvarabhāvān
|
Instrumental |
ईश्वरभावेण
īśvarabhāveṇa
|
ईश्वरभावाभ्याम्
īśvarabhāvābhyām
|
ईश्वरभावैः
īśvarabhāvaiḥ
|
Dativo |
ईश्वरभावाय
īśvarabhāvāya
|
ईश्वरभावाभ्याम्
īśvarabhāvābhyām
|
ईश्वरभावेभ्यः
īśvarabhāvebhyaḥ
|
Ablativo |
ईश्वरभावात्
īśvarabhāvāt
|
ईश्वरभावाभ्याम्
īśvarabhāvābhyām
|
ईश्वरभावेभ्यः
īśvarabhāvebhyaḥ
|
Genitivo |
ईश्वरभावस्य
īśvarabhāvasya
|
ईश्वरभावयोः
īśvarabhāvayoḥ
|
ईश्वरभावाणाम्
īśvarabhāvāṇām
|
Locativo |
ईश्वरभावे
īśvarabhāve
|
ईश्वरभावयोः
īśvarabhāvayoḥ
|
ईश्वरभावेषु
īśvarabhāveṣu
|