Sanskrit tools

Sanskrit declension


Declension of ईश्वरसभ īśvarasabha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईश्वरसभम् īśvarasabham
ईश्वरसभे īśvarasabhe
ईश्वरसभानि īśvarasabhāni
Vocative ईश्वरसभ īśvarasabha
ईश्वरसभे īśvarasabhe
ईश्वरसभानि īśvarasabhāni
Accusative ईश्वरसभम् īśvarasabham
ईश्वरसभे īśvarasabhe
ईश्वरसभानि īśvarasabhāni
Instrumental ईश्वरसभेन īśvarasabhena
ईश्वरसभाभ्याम् īśvarasabhābhyām
ईश्वरसभैः īśvarasabhaiḥ
Dative ईश्वरसभाय īśvarasabhāya
ईश्वरसभाभ्याम् īśvarasabhābhyām
ईश्वरसभेभ्यः īśvarasabhebhyaḥ
Ablative ईश्वरसभात् īśvarasabhāt
ईश्वरसभाभ्याम् īśvarasabhābhyām
ईश्वरसभेभ्यः īśvarasabhebhyaḥ
Genitive ईश्वरसभस्य īśvarasabhasya
ईश्वरसभयोः īśvarasabhayoḥ
ईश्वरसभानाम् īśvarasabhānām
Locative ईश्वरसभे īśvarasabhe
ईश्वरसभयोः īśvarasabhayoḥ
ईश्वरसभेषु īśvarasabheṣu