| Singular | Dual | Plural |
| Nominativo |
ईश्वरसभम्
īśvarasabham
|
ईश्वरसभे
īśvarasabhe
|
ईश्वरसभानि
īśvarasabhāni
|
| Vocativo |
ईश्वरसभ
īśvarasabha
|
ईश्वरसभे
īśvarasabhe
|
ईश्वरसभानि
īśvarasabhāni
|
| Acusativo |
ईश्वरसभम्
īśvarasabham
|
ईश्वरसभे
īśvarasabhe
|
ईश्वरसभानि
īśvarasabhāni
|
| Instrumental |
ईश्वरसभेन
īśvarasabhena
|
ईश्वरसभाभ्याम्
īśvarasabhābhyām
|
ईश्वरसभैः
īśvarasabhaiḥ
|
| Dativo |
ईश्वरसभाय
īśvarasabhāya
|
ईश्वरसभाभ्याम्
īśvarasabhābhyām
|
ईश्वरसभेभ्यः
īśvarasabhebhyaḥ
|
| Ablativo |
ईश्वरसभात्
īśvarasabhāt
|
ईश्वरसभाभ्याम्
īśvarasabhābhyām
|
ईश्वरसभेभ्यः
īśvarasabhebhyaḥ
|
| Genitivo |
ईश्वरसभस्य
īśvarasabhasya
|
ईश्वरसभयोः
īśvarasabhayoḥ
|
ईश्वरसभानाम्
īśvarasabhānām
|
| Locativo |
ईश्वरसभे
īśvarasabhe
|
ईश्वरसभयोः
īśvarasabhayoḥ
|
ईश्वरसभेषु
īśvarasabheṣu
|