Sanskrit tools

Sanskrit declension


Declension of ईश्वराधीनता īśvarādhīnatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईश्वराधीनता īśvarādhīnatā
ईश्वराधीनते īśvarādhīnate
ईश्वराधीनताः īśvarādhīnatāḥ
Vocative ईश्वराधीनते īśvarādhīnate
ईश्वराधीनते īśvarādhīnate
ईश्वराधीनताः īśvarādhīnatāḥ
Accusative ईश्वराधीनताम् īśvarādhīnatām
ईश्वराधीनते īśvarādhīnate
ईश्वराधीनताः īśvarādhīnatāḥ
Instrumental ईश्वराधीनतया īśvarādhīnatayā
ईश्वराधीनताभ्याम् īśvarādhīnatābhyām
ईश्वराधीनताभिः īśvarādhīnatābhiḥ
Dative ईश्वराधीनतायै īśvarādhīnatāyai
ईश्वराधीनताभ्याम् īśvarādhīnatābhyām
ईश्वराधीनताभ्यः īśvarādhīnatābhyaḥ
Ablative ईश्वराधीनतायाः īśvarādhīnatāyāḥ
ईश्वराधीनताभ्याम् īśvarādhīnatābhyām
ईश्वराधीनताभ्यः īśvarādhīnatābhyaḥ
Genitive ईश्वराधीनतायाः īśvarādhīnatāyāḥ
ईश्वराधीनतयोः īśvarādhīnatayoḥ
ईश्वराधीनतानाम् īśvarādhīnatānām
Locative ईश्वराधीनतायाम् īśvarādhīnatāyām
ईश्वराधीनतयोः īśvarādhīnatayoḥ
ईश्वराधीनतासु īśvarādhīnatāsu