| Singular | Dual | Plural |
Nominative |
ईश्वराधीनता
īśvarādhīnatā
|
ईश्वराधीनते
īśvarādhīnate
|
ईश्वराधीनताः
īśvarādhīnatāḥ
|
Vocative |
ईश्वराधीनते
īśvarādhīnate
|
ईश्वराधीनते
īśvarādhīnate
|
ईश्वराधीनताः
īśvarādhīnatāḥ
|
Accusative |
ईश्वराधीनताम्
īśvarādhīnatām
|
ईश्वराधीनते
īśvarādhīnate
|
ईश्वराधीनताः
īśvarādhīnatāḥ
|
Instrumental |
ईश्वराधीनतया
īśvarādhīnatayā
|
ईश्वराधीनताभ्याम्
īśvarādhīnatābhyām
|
ईश्वराधीनताभिः
īśvarādhīnatābhiḥ
|
Dative |
ईश्वराधीनतायै
īśvarādhīnatāyai
|
ईश्वराधीनताभ्याम्
īśvarādhīnatābhyām
|
ईश्वराधीनताभ्यः
īśvarādhīnatābhyaḥ
|
Ablative |
ईश्वराधीनतायाः
īśvarādhīnatāyāḥ
|
ईश्वराधीनताभ्याम्
īśvarādhīnatābhyām
|
ईश्वराधीनताभ्यः
īśvarādhīnatābhyaḥ
|
Genitive |
ईश्वराधीनतायाः
īśvarādhīnatāyāḥ
|
ईश्वराधीनतयोः
īśvarādhīnatayoḥ
|
ईश्वराधीनतानाम्
īśvarādhīnatānām
|
Locative |
ईश्वराधीनतायाम्
īśvarādhīnatāyām
|
ईश्वराधीनतयोः
īśvarādhīnatayoḥ
|
ईश्वराधीनतासु
īśvarādhīnatāsu
|