| Singular | Dual | Plural |
Nominativo |
ईश्वराधीनता
īśvarādhīnatā
|
ईश्वराधीनते
īśvarādhīnate
|
ईश्वराधीनताः
īśvarādhīnatāḥ
|
Vocativo |
ईश्वराधीनते
īśvarādhīnate
|
ईश्वराधीनते
īśvarādhīnate
|
ईश्वराधीनताः
īśvarādhīnatāḥ
|
Acusativo |
ईश्वराधीनताम्
īśvarādhīnatām
|
ईश्वराधीनते
īśvarādhīnate
|
ईश्वराधीनताः
īśvarādhīnatāḥ
|
Instrumental |
ईश्वराधीनतया
īśvarādhīnatayā
|
ईश्वराधीनताभ्याम्
īśvarādhīnatābhyām
|
ईश्वराधीनताभिः
īśvarādhīnatābhiḥ
|
Dativo |
ईश्वराधीनतायै
īśvarādhīnatāyai
|
ईश्वराधीनताभ्याम्
īśvarādhīnatābhyām
|
ईश्वराधीनताभ्यः
īśvarādhīnatābhyaḥ
|
Ablativo |
ईश्वराधीनतायाः
īśvarādhīnatāyāḥ
|
ईश्वराधीनताभ्याम्
īśvarādhīnatābhyām
|
ईश्वराधीनताभ्यः
īśvarādhīnatābhyaḥ
|
Genitivo |
ईश्वराधीनतायाः
īśvarādhīnatāyāḥ
|
ईश्वराधीनतयोः
īśvarādhīnatayoḥ
|
ईश्वराधीनतानाम्
īśvarādhīnatānām
|
Locativo |
ईश्वराधीनतायाम्
īśvarādhīnatāyām
|
ईश्वराधीनतयोः
īśvarādhīnatayoḥ
|
ईश्वराधीनतासु
īśvarādhīnatāsu
|