Sanskrit tools

Sanskrit declension


Declension of ईषणा īṣaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषणा īṣaṇā
ईषणे īṣaṇe
ईषणाः īṣaṇāḥ
Vocative ईषणे īṣaṇe
ईषणे īṣaṇe
ईषणाः īṣaṇāḥ
Accusative ईषणाम् īṣaṇām
ईषणे īṣaṇe
ईषणाः īṣaṇāḥ
Instrumental ईषणया īṣaṇayā
ईषणाभ्याम् īṣaṇābhyām
ईषणाभिः īṣaṇābhiḥ
Dative ईषणायै īṣaṇāyai
ईषणाभ्याम् īṣaṇābhyām
ईषणाभ्यः īṣaṇābhyaḥ
Ablative ईषणायाः īṣaṇāyāḥ
ईषणाभ्याम् īṣaṇābhyām
ईषणाभ्यः īṣaṇābhyaḥ
Genitive ईषणायाः īṣaṇāyāḥ
ईषणयोः īṣaṇayoḥ
ईषणानाम् īṣaṇānām
Locative ईषणायाम् īṣaṇāyām
ईषणयोः īṣaṇayoḥ
ईषणासु īṣaṇāsu