Singular | Dual | Plural | |
Nominative |
ईषणा
īṣaṇā |
ईषणे
īṣaṇe |
ईषणाः
īṣaṇāḥ |
Vocative |
ईषणे
īṣaṇe |
ईषणे
īṣaṇe |
ईषणाः
īṣaṇāḥ |
Accusative |
ईषणाम्
īṣaṇām |
ईषणे
īṣaṇe |
ईषणाः
īṣaṇāḥ |
Instrumental |
ईषणया
īṣaṇayā |
ईषणाभ्याम्
īṣaṇābhyām |
ईषणाभिः
īṣaṇābhiḥ |
Dative |
ईषणायै
īṣaṇāyai |
ईषणाभ्याम्
īṣaṇābhyām |
ईषणाभ्यः
īṣaṇābhyaḥ |
Ablative |
ईषणायाः
īṣaṇāyāḥ |
ईषणाभ्याम्
īṣaṇābhyām |
ईषणाभ्यः
īṣaṇābhyaḥ |
Genitive |
ईषणायाः
īṣaṇāyāḥ |
ईषणयोः
īṣaṇayoḥ |
ईषणानाम्
īṣaṇānām |
Locative |
ईषणायाम्
īṣaṇāyām |
ईषणयोः
īṣaṇayoḥ |
ईषणासु
īṣaṇāsu |