Singular | Dual | Plural | |
Nominativo |
ईषणा
īṣaṇā |
ईषणे
īṣaṇe |
ईषणाः
īṣaṇāḥ |
Vocativo |
ईषणे
īṣaṇe |
ईषणे
īṣaṇe |
ईषणाः
īṣaṇāḥ |
Acusativo |
ईषणाम्
īṣaṇām |
ईषणे
īṣaṇe |
ईषणाः
īṣaṇāḥ |
Instrumental |
ईषणया
īṣaṇayā |
ईषणाभ्याम्
īṣaṇābhyām |
ईषणाभिः
īṣaṇābhiḥ |
Dativo |
ईषणायै
īṣaṇāyai |
ईषणाभ्याम्
īṣaṇābhyām |
ईषणाभ्यः
īṣaṇābhyaḥ |
Ablativo |
ईषणायाः
īṣaṇāyāḥ |
ईषणाभ्याम्
īṣaṇābhyām |
ईषणाभ्यः
īṣaṇābhyaḥ |
Genitivo |
ईषणायाः
īṣaṇāyāḥ |
ईषणयोः
īṣaṇayoḥ |
ईषणानाम्
īṣaṇānām |
Locativo |
ईषणायाम्
īṣaṇāyām |
ईषणयोः
īṣaṇayoḥ |
ईषणासु
īṣaṇāsu |