Sanskrit tools

Sanskrit declension


Declension of ईषन्ती īṣantī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative ईषन्ती īṣantī
ईषन्त्यौ īṣantyau
ईषन्त्यः īṣantyaḥ
Vocative ईषन्ति īṣanti
ईषन्त्यौ īṣantyau
ईषन्त्यः īṣantyaḥ
Accusative ईषन्तीम् īṣantīm
ईषन्त्यौ īṣantyau
ईषन्तीः īṣantīḥ
Instrumental ईषन्त्या īṣantyā
ईषन्तीभ्याम् īṣantībhyām
ईषन्तीभिः īṣantībhiḥ
Dative ईषन्त्यै īṣantyai
ईषन्तीभ्याम् īṣantībhyām
ईषन्तीभ्यः īṣantībhyaḥ
Ablative ईषन्त्याः īṣantyāḥ
ईषन्तीभ्याम् īṣantībhyām
ईषन्तीभ्यः īṣantībhyaḥ
Genitive ईषन्त्याः īṣantyāḥ
ईषन्त्योः īṣantyoḥ
ईषन्तीनाम् īṣantīnām
Locative ईषन्त्याम् īṣantyām
ईषन्त्योः īṣantyoḥ
ईषन्तीषु īṣantīṣu