Sanskrit tools

Sanskrit declension


Declension of ईषच्छ्वासा īṣacchvāsā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषच्छ्वासा īṣacchvāsā
ईषच्छ्वासे īṣacchvāse
ईषच्छ्वासाः īṣacchvāsāḥ
Vocative ईषच्छ्वासे īṣacchvāse
ईषच्छ्वासे īṣacchvāse
ईषच्छ्वासाः īṣacchvāsāḥ
Accusative ईषच्छ्वासाम् īṣacchvāsām
ईषच्छ्वासे īṣacchvāse
ईषच्छ्वासाः īṣacchvāsāḥ
Instrumental ईषच्छ्वासया īṣacchvāsayā
ईषच्छ्वासाभ्याम् īṣacchvāsābhyām
ईषच्छ्वासाभिः īṣacchvāsābhiḥ
Dative ईषच्छ्वासायै īṣacchvāsāyai
ईषच्छ्वासाभ्याम् īṣacchvāsābhyām
ईषच्छ्वासाभ्यः īṣacchvāsābhyaḥ
Ablative ईषच्छ्वासायाः īṣacchvāsāyāḥ
ईषच्छ्वासाभ्याम् īṣacchvāsābhyām
ईषच्छ्वासाभ्यः īṣacchvāsābhyaḥ
Genitive ईषच्छ्वासायाः īṣacchvāsāyāḥ
ईषच्छ्वासयोः īṣacchvāsayoḥ
ईषच्छ्वासानाम् īṣacchvāsānām
Locative ईषच्छ्वासायाम् īṣacchvāsāyām
ईषच्छ्वासयोः īṣacchvāsayoḥ
ईषच्छ्वासासु īṣacchvāsāsu