| Singular | Dual | Plural |
Nominative |
ईषच्छ्वासा
īṣacchvāsā
|
ईषच्छ्वासे
īṣacchvāse
|
ईषच्छ्वासाः
īṣacchvāsāḥ
|
Vocative |
ईषच्छ्वासे
īṣacchvāse
|
ईषच्छ्वासे
īṣacchvāse
|
ईषच्छ्वासाः
īṣacchvāsāḥ
|
Accusative |
ईषच्छ्वासाम्
īṣacchvāsām
|
ईषच्छ्वासे
īṣacchvāse
|
ईषच्छ्वासाः
īṣacchvāsāḥ
|
Instrumental |
ईषच्छ्वासया
īṣacchvāsayā
|
ईषच्छ्वासाभ्याम्
īṣacchvāsābhyām
|
ईषच्छ्वासाभिः
īṣacchvāsābhiḥ
|
Dative |
ईषच्छ्वासायै
īṣacchvāsāyai
|
ईषच्छ्वासाभ्याम्
īṣacchvāsābhyām
|
ईषच्छ्वासाभ्यः
īṣacchvāsābhyaḥ
|
Ablative |
ईषच्छ्वासायाः
īṣacchvāsāyāḥ
|
ईषच्छ्वासाभ्याम्
īṣacchvāsābhyām
|
ईषच्छ्वासाभ्यः
īṣacchvāsābhyaḥ
|
Genitive |
ईषच्छ्वासायाः
īṣacchvāsāyāḥ
|
ईषच्छ्वासयोः
īṣacchvāsayoḥ
|
ईषच्छ्वासानाम्
īṣacchvāsānām
|
Locative |
ईषच्छ्वासायाम्
īṣacchvāsāyām
|
ईषच्छ्वासयोः
īṣacchvāsayoḥ
|
ईषच्छ्वासासु
īṣacchvāsāsu
|