| Singular | Dual | Plural |
Nominativo |
ईषच्छ्वासा
īṣacchvāsā
|
ईषच्छ्वासे
īṣacchvāse
|
ईषच्छ्वासाः
īṣacchvāsāḥ
|
Vocativo |
ईषच्छ्वासे
īṣacchvāse
|
ईषच्छ्वासे
īṣacchvāse
|
ईषच्छ्वासाः
īṣacchvāsāḥ
|
Acusativo |
ईषच्छ्वासाम्
īṣacchvāsām
|
ईषच्छ्वासे
īṣacchvāse
|
ईषच्छ्वासाः
īṣacchvāsāḥ
|
Instrumental |
ईषच्छ्वासया
īṣacchvāsayā
|
ईषच्छ्वासाभ्याम्
īṣacchvāsābhyām
|
ईषच्छ्वासाभिः
īṣacchvāsābhiḥ
|
Dativo |
ईषच्छ्वासायै
īṣacchvāsāyai
|
ईषच्छ्वासाभ्याम्
īṣacchvāsābhyām
|
ईषच्छ्वासाभ्यः
īṣacchvāsābhyaḥ
|
Ablativo |
ईषच्छ्वासायाः
īṣacchvāsāyāḥ
|
ईषच्छ्वासाभ्याम्
īṣacchvāsābhyām
|
ईषच्छ्वासाभ्यः
īṣacchvāsābhyaḥ
|
Genitivo |
ईषच्छ्वासायाः
īṣacchvāsāyāḥ
|
ईषच्छ्वासयोः
īṣacchvāsayoḥ
|
ईषच्छ्वासानाम्
īṣacchvāsānām
|
Locativo |
ईषच्छ्वासायाम्
īṣacchvāsāyām
|
ईषच्छ्वासयोः
īṣacchvāsayoḥ
|
ईषच्छ्वासासु
īṣacchvāsāsu
|