Sanskrit tools

Sanskrit declension


Declension of ईषच्छ्वास īṣacchvāsa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषच्छ्वासम् īṣacchvāsam
ईषच्छ्वासे īṣacchvāse
ईषच्छ्वासानि īṣacchvāsāni
Vocative ईषच्छ्वास īṣacchvāsa
ईषच्छ्वासे īṣacchvāse
ईषच्छ्वासानि īṣacchvāsāni
Accusative ईषच्छ्वासम् īṣacchvāsam
ईषच्छ्वासे īṣacchvāse
ईषच्छ्वासानि īṣacchvāsāni
Instrumental ईषच्छ्वासेन īṣacchvāsena
ईषच्छ्वासाभ्याम् īṣacchvāsābhyām
ईषच्छ्वासैः īṣacchvāsaiḥ
Dative ईषच्छ्वासाय īṣacchvāsāya
ईषच्छ्वासाभ्याम् īṣacchvāsābhyām
ईषच्छ्वासेभ्यः īṣacchvāsebhyaḥ
Ablative ईषच्छ्वासात् īṣacchvāsāt
ईषच्छ्वासाभ्याम् īṣacchvāsābhyām
ईषच्छ्वासेभ्यः īṣacchvāsebhyaḥ
Genitive ईषच्छ्वासस्य īṣacchvāsasya
ईषच्छ्वासयोः īṣacchvāsayoḥ
ईषच्छ्वासानाम् īṣacchvāsānām
Locative ईषच्छ्वासे īṣacchvāse
ईषच्छ्वासयोः īṣacchvāsayoḥ
ईषच्छ्वासेषु īṣacchvāseṣu