| Singular | Dual | Plural |
Nominativo |
ईषच्छ्वासम्
īṣacchvāsam
|
ईषच्छ्वासे
īṣacchvāse
|
ईषच्छ्वासानि
īṣacchvāsāni
|
Vocativo |
ईषच्छ्वास
īṣacchvāsa
|
ईषच्छ्वासे
īṣacchvāse
|
ईषच्छ्वासानि
īṣacchvāsāni
|
Acusativo |
ईषच्छ्वासम्
īṣacchvāsam
|
ईषच्छ्वासे
īṣacchvāse
|
ईषच्छ्वासानि
īṣacchvāsāni
|
Instrumental |
ईषच्छ्वासेन
īṣacchvāsena
|
ईषच्छ्वासाभ्याम्
īṣacchvāsābhyām
|
ईषच्छ्वासैः
īṣacchvāsaiḥ
|
Dativo |
ईषच्छ्वासाय
īṣacchvāsāya
|
ईषच्छ्वासाभ्याम्
īṣacchvāsābhyām
|
ईषच्छ्वासेभ्यः
īṣacchvāsebhyaḥ
|
Ablativo |
ईषच्छ्वासात्
īṣacchvāsāt
|
ईषच्छ्वासाभ्याम्
īṣacchvāsābhyām
|
ईषच्छ्वासेभ्यः
īṣacchvāsebhyaḥ
|
Genitivo |
ईषच्छ्वासस्य
īṣacchvāsasya
|
ईषच्छ्वासयोः
īṣacchvāsayoḥ
|
ईषच्छ्वासानाम्
īṣacchvāsānām
|
Locativo |
ईषच्छ्वासे
īṣacchvāse
|
ईषच्छ्वासयोः
īṣacchvāsayoḥ
|
ईषच्छ्वासेषु
īṣacchvāseṣu
|