Sanskrit tools

Sanskrit declension


Declension of ईषत्पाना īṣatpānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषत्पाना īṣatpānā
ईषत्पाने īṣatpāne
ईषत्पानाः īṣatpānāḥ
Vocative ईषत्पाने īṣatpāne
ईषत्पाने īṣatpāne
ईषत्पानाः īṣatpānāḥ
Accusative ईषत्पानाम् īṣatpānām
ईषत्पाने īṣatpāne
ईषत्पानाः īṣatpānāḥ
Instrumental ईषत्पानया īṣatpānayā
ईषत्पानाभ्याम् īṣatpānābhyām
ईषत्पानाभिः īṣatpānābhiḥ
Dative ईषत्पानायै īṣatpānāyai
ईषत्पानाभ्याम् īṣatpānābhyām
ईषत्पानाभ्यः īṣatpānābhyaḥ
Ablative ईषत्पानायाः īṣatpānāyāḥ
ईषत्पानाभ्याम् īṣatpānābhyām
ईषत्पानाभ्यः īṣatpānābhyaḥ
Genitive ईषत्पानायाः īṣatpānāyāḥ
ईषत्पानयोः īṣatpānayoḥ
ईषत्पानानाम् īṣatpānānām
Locative ईषत्पानायाम् īṣatpānāyām
ईषत्पानयोः īṣatpānayoḥ
ईषत्पानासु īṣatpānāsu