| Singular | Dual | Plural |
Nominativo |
ईषत्पाना
īṣatpānā
|
ईषत्पाने
īṣatpāne
|
ईषत्पानाः
īṣatpānāḥ
|
Vocativo |
ईषत्पाने
īṣatpāne
|
ईषत्पाने
īṣatpāne
|
ईषत्पानाः
īṣatpānāḥ
|
Acusativo |
ईषत्पानाम्
īṣatpānām
|
ईषत्पाने
īṣatpāne
|
ईषत्पानाः
īṣatpānāḥ
|
Instrumental |
ईषत्पानया
īṣatpānayā
|
ईषत्पानाभ्याम्
īṣatpānābhyām
|
ईषत्पानाभिः
īṣatpānābhiḥ
|
Dativo |
ईषत्पानायै
īṣatpānāyai
|
ईषत्पानाभ्याम्
īṣatpānābhyām
|
ईषत्पानाभ्यः
īṣatpānābhyaḥ
|
Ablativo |
ईषत्पानायाः
īṣatpānāyāḥ
|
ईषत्पानाभ्याम्
īṣatpānābhyām
|
ईषत्पानाभ्यः
īṣatpānābhyaḥ
|
Genitivo |
ईषत्पानायाः
īṣatpānāyāḥ
|
ईषत्पानयोः
īṣatpānayoḥ
|
ईषत्पानानाम्
īṣatpānānām
|
Locativo |
ईषत्पानायाम्
īṣatpānāyām
|
ईषत्पानयोः
īṣatpānayoḥ
|
ईषत्पानासु
īṣatpānāsu
|