Sanskrit tools

Sanskrit declension


Declension of ईषत्पुरुष īṣatpuruṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषत्पुरुषः īṣatpuruṣaḥ
ईषत्पुरुषौ īṣatpuruṣau
ईषत्पुरुषाः īṣatpuruṣāḥ
Vocative ईषत्पुरुष īṣatpuruṣa
ईषत्पुरुषौ īṣatpuruṣau
ईषत्पुरुषाः īṣatpuruṣāḥ
Accusative ईषत्पुरुषम् īṣatpuruṣam
ईषत्पुरुषौ īṣatpuruṣau
ईषत्पुरुषान् īṣatpuruṣān
Instrumental ईषत्पुरुषेण īṣatpuruṣeṇa
ईषत्पुरुषाभ्याम् īṣatpuruṣābhyām
ईषत्पुरुषैः īṣatpuruṣaiḥ
Dative ईषत्पुरुषाय īṣatpuruṣāya
ईषत्पुरुषाभ्याम् īṣatpuruṣābhyām
ईषत्पुरुषेभ्यः īṣatpuruṣebhyaḥ
Ablative ईषत्पुरुषात् īṣatpuruṣāt
ईषत्पुरुषाभ्याम् īṣatpuruṣābhyām
ईषत्पुरुषेभ्यः īṣatpuruṣebhyaḥ
Genitive ईषत्पुरुषस्य īṣatpuruṣasya
ईषत्पुरुषयोः īṣatpuruṣayoḥ
ईषत्पुरुषाणाम् īṣatpuruṣāṇām
Locative ईषत्पुरुषे īṣatpuruṣe
ईषत्पुरुषयोः īṣatpuruṣayoḥ
ईषत्पुरुषेषु īṣatpuruṣeṣu