| Singular | Dual | Plural |
Nominativo |
ईषत्पुरुषः
īṣatpuruṣaḥ
|
ईषत्पुरुषौ
īṣatpuruṣau
|
ईषत्पुरुषाः
īṣatpuruṣāḥ
|
Vocativo |
ईषत्पुरुष
īṣatpuruṣa
|
ईषत्पुरुषौ
īṣatpuruṣau
|
ईषत्पुरुषाः
īṣatpuruṣāḥ
|
Acusativo |
ईषत्पुरुषम्
īṣatpuruṣam
|
ईषत्पुरुषौ
īṣatpuruṣau
|
ईषत्पुरुषान्
īṣatpuruṣān
|
Instrumental |
ईषत्पुरुषेण
īṣatpuruṣeṇa
|
ईषत्पुरुषाभ्याम्
īṣatpuruṣābhyām
|
ईषत्पुरुषैः
īṣatpuruṣaiḥ
|
Dativo |
ईषत्पुरुषाय
īṣatpuruṣāya
|
ईषत्पुरुषाभ्याम्
īṣatpuruṣābhyām
|
ईषत्पुरुषेभ्यः
īṣatpuruṣebhyaḥ
|
Ablativo |
ईषत्पुरुषात्
īṣatpuruṣāt
|
ईषत्पुरुषाभ्याम्
īṣatpuruṣābhyām
|
ईषत्पुरुषेभ्यः
īṣatpuruṣebhyaḥ
|
Genitivo |
ईषत्पुरुषस्य
īṣatpuruṣasya
|
ईषत्पुरुषयोः
īṣatpuruṣayoḥ
|
ईषत्पुरुषाणाम्
īṣatpuruṣāṇām
|
Locativo |
ईषत्पुरुषे
īṣatpuruṣe
|
ईषत्पुरुषयोः
īṣatpuruṣayoḥ
|
ईषत्पुरुषेषु
īṣatpuruṣeṣu
|