Sanskrit tools

Sanskrit declension


Declension of ईषत्प्रलम्भा īṣatpralambhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषत्प्रलम्भा īṣatpralambhā
ईषत्प्रलम्भे īṣatpralambhe
ईषत्प्रलम्भाः īṣatpralambhāḥ
Vocative ईषत्प्रलम्भे īṣatpralambhe
ईषत्प्रलम्भे īṣatpralambhe
ईषत्प्रलम्भाः īṣatpralambhāḥ
Accusative ईषत्प्रलम्भाम् īṣatpralambhām
ईषत्प्रलम्भे īṣatpralambhe
ईषत्प्रलम्भाः īṣatpralambhāḥ
Instrumental ईषत्प्रलम्भया īṣatpralambhayā
ईषत्प्रलम्भाभ्याम् īṣatpralambhābhyām
ईषत्प्रलम्भाभिः īṣatpralambhābhiḥ
Dative ईषत्प्रलम्भायै īṣatpralambhāyai
ईषत्प्रलम्भाभ्याम् īṣatpralambhābhyām
ईषत्प्रलम्भाभ्यः īṣatpralambhābhyaḥ
Ablative ईषत्प्रलम्भायाः īṣatpralambhāyāḥ
ईषत्प्रलम्भाभ्याम् īṣatpralambhābhyām
ईषत्प्रलम्भाभ्यः īṣatpralambhābhyaḥ
Genitive ईषत्प्रलम्भायाः īṣatpralambhāyāḥ
ईषत्प्रलम्भयोः īṣatpralambhayoḥ
ईषत्प्रलम्भानाम् īṣatpralambhānām
Locative ईषत्प्रलम्भायाम् īṣatpralambhāyām
ईषत्प्रलम्भयोः īṣatpralambhayoḥ
ईषत्प्रलम्भासु īṣatpralambhāsu