| Singular | Dual | Plural |
Nominativo |
ईषत्प्रलम्भा
īṣatpralambhā
|
ईषत्प्रलम्भे
īṣatpralambhe
|
ईषत्प्रलम्भाः
īṣatpralambhāḥ
|
Vocativo |
ईषत्प्रलम्भे
īṣatpralambhe
|
ईषत्प्रलम्भे
īṣatpralambhe
|
ईषत्प्रलम्भाः
īṣatpralambhāḥ
|
Acusativo |
ईषत्प्रलम्भाम्
īṣatpralambhām
|
ईषत्प्रलम्भे
īṣatpralambhe
|
ईषत्प्रलम्भाः
īṣatpralambhāḥ
|
Instrumental |
ईषत्प्रलम्भया
īṣatpralambhayā
|
ईषत्प्रलम्भाभ्याम्
īṣatpralambhābhyām
|
ईषत्प्रलम्भाभिः
īṣatpralambhābhiḥ
|
Dativo |
ईषत्प्रलम्भायै
īṣatpralambhāyai
|
ईषत्प्रलम्भाभ्याम्
īṣatpralambhābhyām
|
ईषत्प्रलम्भाभ्यः
īṣatpralambhābhyaḥ
|
Ablativo |
ईषत्प्रलम्भायाः
īṣatpralambhāyāḥ
|
ईषत्प्रलम्भाभ्याम्
īṣatpralambhābhyām
|
ईषत्प्रलम्भाभ्यः
īṣatpralambhābhyaḥ
|
Genitivo |
ईषत्प्रलम्भायाः
īṣatpralambhāyāḥ
|
ईषत्प्रलम्भयोः
īṣatpralambhayoḥ
|
ईषत्प्रलम्भानाम्
īṣatpralambhānām
|
Locativo |
ईषत्प्रलम्भायाम्
īṣatpralambhāyām
|
ईषत्प्रलम्भयोः
īṣatpralambhayoḥ
|
ईषत्प्रलम्भासु
īṣatpralambhāsu
|