Sanskrit tools

Sanskrit declension


Declension of ईषदसमाप्ता īṣadasamāptā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषदसमाप्ता īṣadasamāptā
ईषदसमाप्ते īṣadasamāpte
ईषदसमाप्ताः īṣadasamāptāḥ
Vocative ईषदसमाप्ते īṣadasamāpte
ईषदसमाप्ते īṣadasamāpte
ईषदसमाप्ताः īṣadasamāptāḥ
Accusative ईषदसमाप्ताम् īṣadasamāptām
ईषदसमाप्ते īṣadasamāpte
ईषदसमाप्ताः īṣadasamāptāḥ
Instrumental ईषदसमाप्तया īṣadasamāptayā
ईषदसमाप्ताभ्याम् īṣadasamāptābhyām
ईषदसमाप्ताभिः īṣadasamāptābhiḥ
Dative ईषदसमाप्तायै īṣadasamāptāyai
ईषदसमाप्ताभ्याम् īṣadasamāptābhyām
ईषदसमाप्ताभ्यः īṣadasamāptābhyaḥ
Ablative ईषदसमाप्तायाः īṣadasamāptāyāḥ
ईषदसमाप्ताभ्याम् īṣadasamāptābhyām
ईषदसमाप्ताभ्यः īṣadasamāptābhyaḥ
Genitive ईषदसमाप्तायाः īṣadasamāptāyāḥ
ईषदसमाप्तयोः īṣadasamāptayoḥ
ईषदसमाप्तानाम् īṣadasamāptānām
Locative ईषदसमाप्तायाम् īṣadasamāptāyām
ईषदसमाप्तयोः īṣadasamāptayoḥ
ईषदसमाप्तासु īṣadasamāptāsu