| Singular | Dual | Plural |
Nominativo |
ईषदसमाप्ता
īṣadasamāptā
|
ईषदसमाप्ते
īṣadasamāpte
|
ईषदसमाप्ताः
īṣadasamāptāḥ
|
Vocativo |
ईषदसमाप्ते
īṣadasamāpte
|
ईषदसमाप्ते
īṣadasamāpte
|
ईषदसमाप्ताः
īṣadasamāptāḥ
|
Acusativo |
ईषदसमाप्ताम्
īṣadasamāptām
|
ईषदसमाप्ते
īṣadasamāpte
|
ईषदसमाप्ताः
īṣadasamāptāḥ
|
Instrumental |
ईषदसमाप्तया
īṣadasamāptayā
|
ईषदसमाप्ताभ्याम्
īṣadasamāptābhyām
|
ईषदसमाप्ताभिः
īṣadasamāptābhiḥ
|
Dativo |
ईषदसमाप्तायै
īṣadasamāptāyai
|
ईषदसमाप्ताभ्याम्
īṣadasamāptābhyām
|
ईषदसमाप्ताभ्यः
īṣadasamāptābhyaḥ
|
Ablativo |
ईषदसमाप्तायाः
īṣadasamāptāyāḥ
|
ईषदसमाप्ताभ्याम्
īṣadasamāptābhyām
|
ईषदसमाप्ताभ्यः
īṣadasamāptābhyaḥ
|
Genitivo |
ईषदसमाप्तायाः
īṣadasamāptāyāḥ
|
ईषदसमाप्तयोः
īṣadasamāptayoḥ
|
ईषदसमाप्तानाम्
īṣadasamāptānām
|
Locativo |
ईषदसमाप्तायाम्
īṣadasamāptāyām
|
ईषदसमाप्तयोः
īṣadasamāptayoḥ
|
ईषदसमाप्तासु
īṣadasamāptāsu
|