Sanskrit tools

Sanskrit declension


Declension of ईषदाढ्यंकरा īṣadāḍhyaṁkarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषदाढ्यंकरा īṣadāḍhyaṁkarā
ईषदाढ्यंकरे īṣadāḍhyaṁkare
ईषदाढ्यंकराः īṣadāḍhyaṁkarāḥ
Vocative ईषदाढ्यंकरे īṣadāḍhyaṁkare
ईषदाढ्यंकरे īṣadāḍhyaṁkare
ईषदाढ्यंकराः īṣadāḍhyaṁkarāḥ
Accusative ईषदाढ्यंकराम् īṣadāḍhyaṁkarām
ईषदाढ्यंकरे īṣadāḍhyaṁkare
ईषदाढ्यंकराः īṣadāḍhyaṁkarāḥ
Instrumental ईषदाढ्यंकरया īṣadāḍhyaṁkarayā
ईषदाढ्यंकराभ्याम् īṣadāḍhyaṁkarābhyām
ईषदाढ्यंकराभिः īṣadāḍhyaṁkarābhiḥ
Dative ईषदाढ्यंकरायै īṣadāḍhyaṁkarāyai
ईषदाढ्यंकराभ्याम् īṣadāḍhyaṁkarābhyām
ईषदाढ्यंकराभ्यः īṣadāḍhyaṁkarābhyaḥ
Ablative ईषदाढ्यंकरायाः īṣadāḍhyaṁkarāyāḥ
ईषदाढ्यंकराभ्याम् īṣadāḍhyaṁkarābhyām
ईषदाढ्यंकराभ्यः īṣadāḍhyaṁkarābhyaḥ
Genitive ईषदाढ्यंकरायाः īṣadāḍhyaṁkarāyāḥ
ईषदाढ्यंकरयोः īṣadāḍhyaṁkarayoḥ
ईषदाढ्यंकराणाम् īṣadāḍhyaṁkarāṇām
Locative ईषदाढ्यंकरायाम् īṣadāḍhyaṁkarāyām
ईषदाढ्यंकरयोः īṣadāḍhyaṁkarayoḥ
ईषदाढ्यंकरासु īṣadāḍhyaṁkarāsu