| Singular | Dual | Plural |
Nominative |
ईषदाढ्यंकरा
īṣadāḍhyaṁkarā
|
ईषदाढ्यंकरे
īṣadāḍhyaṁkare
|
ईषदाढ्यंकराः
īṣadāḍhyaṁkarāḥ
|
Vocative |
ईषदाढ्यंकरे
īṣadāḍhyaṁkare
|
ईषदाढ्यंकरे
īṣadāḍhyaṁkare
|
ईषदाढ्यंकराः
īṣadāḍhyaṁkarāḥ
|
Accusative |
ईषदाढ्यंकराम्
īṣadāḍhyaṁkarām
|
ईषदाढ्यंकरे
īṣadāḍhyaṁkare
|
ईषदाढ्यंकराः
īṣadāḍhyaṁkarāḥ
|
Instrumental |
ईषदाढ्यंकरया
īṣadāḍhyaṁkarayā
|
ईषदाढ्यंकराभ्याम्
īṣadāḍhyaṁkarābhyām
|
ईषदाढ्यंकराभिः
īṣadāḍhyaṁkarābhiḥ
|
Dative |
ईषदाढ्यंकरायै
īṣadāḍhyaṁkarāyai
|
ईषदाढ्यंकराभ्याम्
īṣadāḍhyaṁkarābhyām
|
ईषदाढ्यंकराभ्यः
īṣadāḍhyaṁkarābhyaḥ
|
Ablative |
ईषदाढ्यंकरायाः
īṣadāḍhyaṁkarāyāḥ
|
ईषदाढ्यंकराभ्याम्
īṣadāḍhyaṁkarābhyām
|
ईषदाढ्यंकराभ्यः
īṣadāḍhyaṁkarābhyaḥ
|
Genitive |
ईषदाढ्यंकरायाः
īṣadāḍhyaṁkarāyāḥ
|
ईषदाढ्यंकरयोः
īṣadāḍhyaṁkarayoḥ
|
ईषदाढ्यंकराणाम्
īṣadāḍhyaṁkarāṇām
|
Locative |
ईषदाढ्यंकरायाम्
īṣadāḍhyaṁkarāyām
|
ईषदाढ्यंकरयोः
īṣadāḍhyaṁkarayoḥ
|
ईषदाढ्यंकरासु
īṣadāḍhyaṁkarāsu
|