| Singular | Dual | Plural |
Nominativo |
ईषदाढ्यंकरा
īṣadāḍhyaṁkarā
|
ईषदाढ्यंकरे
īṣadāḍhyaṁkare
|
ईषदाढ्यंकराः
īṣadāḍhyaṁkarāḥ
|
Vocativo |
ईषदाढ्यंकरे
īṣadāḍhyaṁkare
|
ईषदाढ्यंकरे
īṣadāḍhyaṁkare
|
ईषदाढ्यंकराः
īṣadāḍhyaṁkarāḥ
|
Acusativo |
ईषदाढ्यंकराम्
īṣadāḍhyaṁkarām
|
ईषदाढ्यंकरे
īṣadāḍhyaṁkare
|
ईषदाढ्यंकराः
īṣadāḍhyaṁkarāḥ
|
Instrumental |
ईषदाढ्यंकरया
īṣadāḍhyaṁkarayā
|
ईषदाढ्यंकराभ्याम्
īṣadāḍhyaṁkarābhyām
|
ईषदाढ्यंकराभिः
īṣadāḍhyaṁkarābhiḥ
|
Dativo |
ईषदाढ्यंकरायै
īṣadāḍhyaṁkarāyai
|
ईषदाढ्यंकराभ्याम्
īṣadāḍhyaṁkarābhyām
|
ईषदाढ्यंकराभ्यः
īṣadāḍhyaṁkarābhyaḥ
|
Ablativo |
ईषदाढ्यंकरायाः
īṣadāḍhyaṁkarāyāḥ
|
ईषदाढ्यंकराभ्याम्
īṣadāḍhyaṁkarābhyām
|
ईषदाढ्यंकराभ्यः
īṣadāḍhyaṁkarābhyaḥ
|
Genitivo |
ईषदाढ्यंकरायाः
īṣadāḍhyaṁkarāyāḥ
|
ईषदाढ्यंकरयोः
īṣadāḍhyaṁkarayoḥ
|
ईषदाढ्यंकराणाम्
īṣadāḍhyaṁkarāṇām
|
Locativo |
ईषदाढ्यंकरायाम्
īṣadāḍhyaṁkarāyām
|
ईषदाढ्यंकरयोः
īṣadāḍhyaṁkarayoḥ
|
ईषदाढ्यंकरासु
īṣadāḍhyaṁkarāsu
|