Sanskrit tools

Sanskrit declension


Declension of ईषदुपदाना īṣadupadānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषदुपदाना īṣadupadānā
ईषदुपदाने īṣadupadāne
ईषदुपदानाः īṣadupadānāḥ
Vocative ईषदुपदाने īṣadupadāne
ईषदुपदाने īṣadupadāne
ईषदुपदानाः īṣadupadānāḥ
Accusative ईषदुपदानाम् īṣadupadānām
ईषदुपदाने īṣadupadāne
ईषदुपदानाः īṣadupadānāḥ
Instrumental ईषदुपदानया īṣadupadānayā
ईषदुपदानाभ्याम् īṣadupadānābhyām
ईषदुपदानाभिः īṣadupadānābhiḥ
Dative ईषदुपदानायै īṣadupadānāyai
ईषदुपदानाभ्याम् īṣadupadānābhyām
ईषदुपदानाभ्यः īṣadupadānābhyaḥ
Ablative ईषदुपदानायाः īṣadupadānāyāḥ
ईषदुपदानाभ्याम् īṣadupadānābhyām
ईषदुपदानाभ्यः īṣadupadānābhyaḥ
Genitive ईषदुपदानायाः īṣadupadānāyāḥ
ईषदुपदानयोः īṣadupadānayoḥ
ईषदुपदानानाम् īṣadupadānānām
Locative ईषदुपदानायाम् īṣadupadānāyām
ईषदुपदानयोः īṣadupadānayoḥ
ईषदुपदानासु īṣadupadānāsu