| Singular | Dual | Plural |
Nominative |
ईषदुपदाना
īṣadupadānā
|
ईषदुपदाने
īṣadupadāne
|
ईषदुपदानाः
īṣadupadānāḥ
|
Vocative |
ईषदुपदाने
īṣadupadāne
|
ईषदुपदाने
īṣadupadāne
|
ईषदुपदानाः
īṣadupadānāḥ
|
Accusative |
ईषदुपदानाम्
īṣadupadānām
|
ईषदुपदाने
īṣadupadāne
|
ईषदुपदानाः
īṣadupadānāḥ
|
Instrumental |
ईषदुपदानया
īṣadupadānayā
|
ईषदुपदानाभ्याम्
īṣadupadānābhyām
|
ईषदुपदानाभिः
īṣadupadānābhiḥ
|
Dative |
ईषदुपदानायै
īṣadupadānāyai
|
ईषदुपदानाभ्याम्
īṣadupadānābhyām
|
ईषदुपदानाभ्यः
īṣadupadānābhyaḥ
|
Ablative |
ईषदुपदानायाः
īṣadupadānāyāḥ
|
ईषदुपदानाभ्याम्
īṣadupadānābhyām
|
ईषदुपदानाभ्यः
īṣadupadānābhyaḥ
|
Genitive |
ईषदुपदानायाः
īṣadupadānāyāḥ
|
ईषदुपदानयोः
īṣadupadānayoḥ
|
ईषदुपदानानाम्
īṣadupadānānām
|
Locative |
ईषदुपदानायाम्
īṣadupadānāyām
|
ईषदुपदानयोः
īṣadupadānayoḥ
|
ईषदुपदानासु
īṣadupadānāsu
|