| Singular | Dual | Plural |
Nominativo |
ईषदुपदाना
īṣadupadānā
|
ईषदुपदाने
īṣadupadāne
|
ईषदुपदानाः
īṣadupadānāḥ
|
Vocativo |
ईषदुपदाने
īṣadupadāne
|
ईषदुपदाने
īṣadupadāne
|
ईषदुपदानाः
īṣadupadānāḥ
|
Acusativo |
ईषदुपदानाम्
īṣadupadānām
|
ईषदुपदाने
īṣadupadāne
|
ईषदुपदानाः
īṣadupadānāḥ
|
Instrumental |
ईषदुपदानया
īṣadupadānayā
|
ईषदुपदानाभ्याम्
īṣadupadānābhyām
|
ईषदुपदानाभिः
īṣadupadānābhiḥ
|
Dativo |
ईषदुपदानायै
īṣadupadānāyai
|
ईषदुपदानाभ्याम्
īṣadupadānābhyām
|
ईषदुपदानाभ्यः
īṣadupadānābhyaḥ
|
Ablativo |
ईषदुपदानायाः
īṣadupadānāyāḥ
|
ईषदुपदानाभ्याम्
īṣadupadānābhyām
|
ईषदुपदानाभ्यः
īṣadupadānābhyaḥ
|
Genitivo |
ईषदुपदानायाः
īṣadupadānāyāḥ
|
ईषदुपदानयोः
īṣadupadānayoḥ
|
ईषदुपदानानाम्
īṣadupadānānām
|
Locativo |
ईषदुपदानायाम्
īṣadupadānāyām
|
ईषदुपदानयोः
īṣadupadānayoḥ
|
ईषदुपदानासु
īṣadupadānāsu
|