Sanskrit tools

Sanskrit declension


Declension of ईषदुपदान īṣadupadāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषदुपदानम् īṣadupadānam
ईषदुपदाने īṣadupadāne
ईषदुपदानानि īṣadupadānāni
Vocative ईषदुपदान īṣadupadāna
ईषदुपदाने īṣadupadāne
ईषदुपदानानि īṣadupadānāni
Accusative ईषदुपदानम् īṣadupadānam
ईषदुपदाने īṣadupadāne
ईषदुपदानानि īṣadupadānāni
Instrumental ईषदुपदानेन īṣadupadānena
ईषदुपदानाभ्याम् īṣadupadānābhyām
ईषदुपदानैः īṣadupadānaiḥ
Dative ईषदुपदानाय īṣadupadānāya
ईषदुपदानाभ्याम् īṣadupadānābhyām
ईषदुपदानेभ्यः īṣadupadānebhyaḥ
Ablative ईषदुपदानात् īṣadupadānāt
ईषदुपदानाभ्याम् īṣadupadānābhyām
ईषदुपदानेभ्यः īṣadupadānebhyaḥ
Genitive ईषदुपदानस्य īṣadupadānasya
ईषदुपदानयोः īṣadupadānayoḥ
ईषदुपदानानाम् īṣadupadānānām
Locative ईषदुपदाने īṣadupadāne
ईषदुपदानयोः īṣadupadānayoḥ
ईषदुपदानेषु īṣadupadāneṣu