| Singular | Dual | Plural |
Nominativo |
ईषदुपदानम्
īṣadupadānam
|
ईषदुपदाने
īṣadupadāne
|
ईषदुपदानानि
īṣadupadānāni
|
Vocativo |
ईषदुपदान
īṣadupadāna
|
ईषदुपदाने
īṣadupadāne
|
ईषदुपदानानि
īṣadupadānāni
|
Acusativo |
ईषदुपदानम्
īṣadupadānam
|
ईषदुपदाने
īṣadupadāne
|
ईषदुपदानानि
īṣadupadānāni
|
Instrumental |
ईषदुपदानेन
īṣadupadānena
|
ईषदुपदानाभ्याम्
īṣadupadānābhyām
|
ईषदुपदानैः
īṣadupadānaiḥ
|
Dativo |
ईषदुपदानाय
īṣadupadānāya
|
ईषदुपदानाभ्याम्
īṣadupadānābhyām
|
ईषदुपदानेभ्यः
īṣadupadānebhyaḥ
|
Ablativo |
ईषदुपदानात्
īṣadupadānāt
|
ईषदुपदानाभ्याम्
īṣadupadānābhyām
|
ईषदुपदानेभ्यः
īṣadupadānebhyaḥ
|
Genitivo |
ईषदुपदानस्य
īṣadupadānasya
|
ईषदुपदानयोः
īṣadupadānayoḥ
|
ईषदुपदानानाम्
īṣadupadānānām
|
Locativo |
ईषदुपदाने
īṣadupadāne
|
ईषदुपदानयोः
īṣadupadānayoḥ
|
ईषदुपदानेषु
īṣadupadāneṣu
|