Sanskrit tools

Sanskrit declension


Declension of ईषद्गुण īṣadguṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषद्गुणः īṣadguṇaḥ
ईषद्गुणौ īṣadguṇau
ईषद्गुणाः īṣadguṇāḥ
Vocative ईषद्गुण īṣadguṇa
ईषद्गुणौ īṣadguṇau
ईषद्गुणाः īṣadguṇāḥ
Accusative ईषद्गुणम् īṣadguṇam
ईषद्गुणौ īṣadguṇau
ईषद्गुणान् īṣadguṇān
Instrumental ईषद्गुणेन īṣadguṇena
ईषद्गुणाभ्याम् īṣadguṇābhyām
ईषद्गुणैः īṣadguṇaiḥ
Dative ईषद्गुणाय īṣadguṇāya
ईषद्गुणाभ्याम् īṣadguṇābhyām
ईषद्गुणेभ्यः īṣadguṇebhyaḥ
Ablative ईषद्गुणात् īṣadguṇāt
ईषद्गुणाभ्याम् īṣadguṇābhyām
ईषद्गुणेभ्यः īṣadguṇebhyaḥ
Genitive ईषद्गुणस्य īṣadguṇasya
ईषद्गुणयोः īṣadguṇayoḥ
ईषद्गुणानाम् īṣadguṇānām
Locative ईषद्गुणे īṣadguṇe
ईषद्गुणयोः īṣadguṇayoḥ
ईषद्गुणेषु īṣadguṇeṣu