Herramientas de sánscrito

Declinación del sánscrito


Declinación de ईषद्गुण īṣadguṇa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ईषद्गुणः īṣadguṇaḥ
ईषद्गुणौ īṣadguṇau
ईषद्गुणाः īṣadguṇāḥ
Vocativo ईषद्गुण īṣadguṇa
ईषद्गुणौ īṣadguṇau
ईषद्गुणाः īṣadguṇāḥ
Acusativo ईषद्गुणम् īṣadguṇam
ईषद्गुणौ īṣadguṇau
ईषद्गुणान् īṣadguṇān
Instrumental ईषद्गुणेन īṣadguṇena
ईषद्गुणाभ्याम् īṣadguṇābhyām
ईषद्गुणैः īṣadguṇaiḥ
Dativo ईषद्गुणाय īṣadguṇāya
ईषद्गुणाभ्याम् īṣadguṇābhyām
ईषद्गुणेभ्यः īṣadguṇebhyaḥ
Ablativo ईषद्गुणात् īṣadguṇāt
ईषद्गुणाभ्याम् īṣadguṇābhyām
ईषद्गुणेभ्यः īṣadguṇebhyaḥ
Genitivo ईषद्गुणस्य īṣadguṇasya
ईषद्गुणयोः īṣadguṇayoḥ
ईषद्गुणानाम् īṣadguṇānām
Locativo ईषद्गुणे īṣadguṇe
ईषद्गुणयोः īṣadguṇayoḥ
ईषद्गुणेषु īṣadguṇeṣu