Sanskrit tools

Sanskrit declension


Declension of ईषद्गुणा īṣadguṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषद्गुणा īṣadguṇā
ईषद्गुणे īṣadguṇe
ईषद्गुणाः īṣadguṇāḥ
Vocative ईषद्गुणे īṣadguṇe
ईषद्गुणे īṣadguṇe
ईषद्गुणाः īṣadguṇāḥ
Accusative ईषद्गुणाम् īṣadguṇām
ईषद्गुणे īṣadguṇe
ईषद्गुणाः īṣadguṇāḥ
Instrumental ईषद्गुणया īṣadguṇayā
ईषद्गुणाभ्याम् īṣadguṇābhyām
ईषद्गुणाभिः īṣadguṇābhiḥ
Dative ईषद्गुणायै īṣadguṇāyai
ईषद्गुणाभ्याम् īṣadguṇābhyām
ईषद्गुणाभ्यः īṣadguṇābhyaḥ
Ablative ईषद्गुणायाः īṣadguṇāyāḥ
ईषद्गुणाभ्याम् īṣadguṇābhyām
ईषद्गुणाभ्यः īṣadguṇābhyaḥ
Genitive ईषद्गुणायाः īṣadguṇāyāḥ
ईषद्गुणयोः īṣadguṇayoḥ
ईषद्गुणानाम् īṣadguṇānām
Locative ईषद्गुणायाम् īṣadguṇāyām
ईषद्गुणयोः īṣadguṇayoḥ
ईषद्गुणासु īṣadguṇāsu