| Singular | Dual | Plural |
Nominativo |
ईषद्गुणा
īṣadguṇā
|
ईषद्गुणे
īṣadguṇe
|
ईषद्गुणाः
īṣadguṇāḥ
|
Vocativo |
ईषद्गुणे
īṣadguṇe
|
ईषद्गुणे
īṣadguṇe
|
ईषद्गुणाः
īṣadguṇāḥ
|
Acusativo |
ईषद्गुणाम्
īṣadguṇām
|
ईषद्गुणे
īṣadguṇe
|
ईषद्गुणाः
īṣadguṇāḥ
|
Instrumental |
ईषद्गुणया
īṣadguṇayā
|
ईषद्गुणाभ्याम्
īṣadguṇābhyām
|
ईषद्गुणाभिः
īṣadguṇābhiḥ
|
Dativo |
ईषद्गुणायै
īṣadguṇāyai
|
ईषद्गुणाभ्याम्
īṣadguṇābhyām
|
ईषद्गुणाभ्यः
īṣadguṇābhyaḥ
|
Ablativo |
ईषद्गुणायाः
īṣadguṇāyāḥ
|
ईषद्गुणाभ्याम्
īṣadguṇābhyām
|
ईषद्गुणाभ्यः
īṣadguṇābhyaḥ
|
Genitivo |
ईषद्गुणायाः
īṣadguṇāyāḥ
|
ईषद्गुणयोः
īṣadguṇayoḥ
|
ईषद्गुणानाम्
īṣadguṇānām
|
Locativo |
ईषद्गुणायाम्
īṣadguṇāyām
|
ईषद्गुणयोः
īṣadguṇayoḥ
|
ईषद्गुणासु
īṣadguṇāsu
|