Sanskrit tools

Sanskrit declension


Declension of ईषद्दर्शन īṣaddarśana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषद्दर्शनम् īṣaddarśanam
ईषद्दर्शने īṣaddarśane
ईषद्दर्शनानि īṣaddarśanāni
Vocative ईषद्दर्शन īṣaddarśana
ईषद्दर्शने īṣaddarśane
ईषद्दर्शनानि īṣaddarśanāni
Accusative ईषद्दर्शनम् īṣaddarśanam
ईषद्दर्शने īṣaddarśane
ईषद्दर्शनानि īṣaddarśanāni
Instrumental ईषद्दर्शनेन īṣaddarśanena
ईषद्दर्शनाभ्याम् īṣaddarśanābhyām
ईषद्दर्शनैः īṣaddarśanaiḥ
Dative ईषद्दर्शनाय īṣaddarśanāya
ईषद्दर्शनाभ्याम् īṣaddarśanābhyām
ईषद्दर्शनेभ्यः īṣaddarśanebhyaḥ
Ablative ईषद्दर्शनात् īṣaddarśanāt
ईषद्दर्शनाभ्याम् īṣaddarśanābhyām
ईषद्दर्शनेभ्यः īṣaddarśanebhyaḥ
Genitive ईषद्दर्शनस्य īṣaddarśanasya
ईषद्दर्शनयोः īṣaddarśanayoḥ
ईषद्दर्शनानाम् īṣaddarśanānām
Locative ईषद्दर्शने īṣaddarśane
ईषद्दर्शनयोः īṣaddarśanayoḥ
ईषद्दर्शनेषु īṣaddarśaneṣu