| Singular | Dual | Plural |
Nominativo |
ईषद्दर्शनम्
īṣaddarśanam
|
ईषद्दर्शने
īṣaddarśane
|
ईषद्दर्शनानि
īṣaddarśanāni
|
Vocativo |
ईषद्दर्शन
īṣaddarśana
|
ईषद्दर्शने
īṣaddarśane
|
ईषद्दर्शनानि
īṣaddarśanāni
|
Acusativo |
ईषद्दर्शनम्
īṣaddarśanam
|
ईषद्दर्शने
īṣaddarśane
|
ईषद्दर्शनानि
īṣaddarśanāni
|
Instrumental |
ईषद्दर्शनेन
īṣaddarśanena
|
ईषद्दर्शनाभ्याम्
īṣaddarśanābhyām
|
ईषद्दर्शनैः
īṣaddarśanaiḥ
|
Dativo |
ईषद्दर्शनाय
īṣaddarśanāya
|
ईषद्दर्शनाभ्याम्
īṣaddarśanābhyām
|
ईषद्दर्शनेभ्यः
īṣaddarśanebhyaḥ
|
Ablativo |
ईषद्दर्शनात्
īṣaddarśanāt
|
ईषद्दर्शनाभ्याम्
īṣaddarśanābhyām
|
ईषद्दर्शनेभ्यः
īṣaddarśanebhyaḥ
|
Genitivo |
ईषद्दर्शनस्य
īṣaddarśanasya
|
ईषद्दर्शनयोः
īṣaddarśanayoḥ
|
ईषद्दर्शनानाम्
īṣaddarśanānām
|
Locativo |
ईषद्दर्शने
īṣaddarśane
|
ईषद्दर्शनयोः
īṣaddarśanayoḥ
|
ईषद्दर्शनेषु
īṣaddarśaneṣu
|