Sanskrit tools

Sanskrit declension


Declension of ईषद्धास īṣaddhāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषद्धासः īṣaddhāsaḥ
ईषद्धासौ īṣaddhāsau
ईषद्धासाः īṣaddhāsāḥ
Vocative ईषद्धास īṣaddhāsa
ईषद्धासौ īṣaddhāsau
ईषद्धासाः īṣaddhāsāḥ
Accusative ईषद्धासम् īṣaddhāsam
ईषद्धासौ īṣaddhāsau
ईषद्धासान् īṣaddhāsān
Instrumental ईषद्धासेन īṣaddhāsena
ईषद्धासाभ्याम् īṣaddhāsābhyām
ईषद्धासैः īṣaddhāsaiḥ
Dative ईषद्धासाय īṣaddhāsāya
ईषद्धासाभ्याम् īṣaddhāsābhyām
ईषद्धासेभ्यः īṣaddhāsebhyaḥ
Ablative ईषद्धासात् īṣaddhāsāt
ईषद्धासाभ्याम् īṣaddhāsābhyām
ईषद्धासेभ्यः īṣaddhāsebhyaḥ
Genitive ईषद्धासस्य īṣaddhāsasya
ईषद्धासयोः īṣaddhāsayoḥ
ईषद्धासानाम् īṣaddhāsānām
Locative ईषद्धासे īṣaddhāse
ईषद्धासयोः īṣaddhāsayoḥ
ईषद्धासेषु īṣaddhāseṣu