| Singular | Dual | Plural |
Nominativo |
ईषद्धासः
īṣaddhāsaḥ
|
ईषद्धासौ
īṣaddhāsau
|
ईषद्धासाः
īṣaddhāsāḥ
|
Vocativo |
ईषद्धास
īṣaddhāsa
|
ईषद्धासौ
īṣaddhāsau
|
ईषद्धासाः
īṣaddhāsāḥ
|
Acusativo |
ईषद्धासम्
īṣaddhāsam
|
ईषद्धासौ
īṣaddhāsau
|
ईषद्धासान्
īṣaddhāsān
|
Instrumental |
ईषद्धासेन
īṣaddhāsena
|
ईषद्धासाभ्याम्
īṣaddhāsābhyām
|
ईषद्धासैः
īṣaddhāsaiḥ
|
Dativo |
ईषद्धासाय
īṣaddhāsāya
|
ईषद्धासाभ्याम्
īṣaddhāsābhyām
|
ईषद्धासेभ्यः
īṣaddhāsebhyaḥ
|
Ablativo |
ईषद्धासात्
īṣaddhāsāt
|
ईषद्धासाभ्याम्
īṣaddhāsābhyām
|
ईषद्धासेभ्यः
īṣaddhāsebhyaḥ
|
Genitivo |
ईषद्धासस्य
īṣaddhāsasya
|
ईषद्धासयोः
īṣaddhāsayoḥ
|
ईषद्धासानाम्
īṣaddhāsānām
|
Locativo |
ईषद्धासे
īṣaddhāse
|
ईषद्धासयोः
īṣaddhāsayoḥ
|
ईषद्धासेषु
īṣaddhāseṣu
|