Sanskrit tools

Sanskrit declension


Declension of ईषद्धास्य īṣaddhāsya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषद्धास्यः īṣaddhāsyaḥ
ईषद्धास्यौ īṣaddhāsyau
ईषद्धास्याः īṣaddhāsyāḥ
Vocative ईषद्धास्य īṣaddhāsya
ईषद्धास्यौ īṣaddhāsyau
ईषद्धास्याः īṣaddhāsyāḥ
Accusative ईषद्धास्यम् īṣaddhāsyam
ईषद्धास्यौ īṣaddhāsyau
ईषद्धास्यान् īṣaddhāsyān
Instrumental ईषद्धास्येन īṣaddhāsyena
ईषद्धास्याभ्याम् īṣaddhāsyābhyām
ईषद्धास्यैः īṣaddhāsyaiḥ
Dative ईषद्धास्याय īṣaddhāsyāya
ईषद्धास्याभ्याम् īṣaddhāsyābhyām
ईषद्धास्येभ्यः īṣaddhāsyebhyaḥ
Ablative ईषद्धास्यात् īṣaddhāsyāt
ईषद्धास्याभ्याम् īṣaddhāsyābhyām
ईषद्धास्येभ्यः īṣaddhāsyebhyaḥ
Genitive ईषद्धास्यस्य īṣaddhāsyasya
ईषद्धास्ययोः īṣaddhāsyayoḥ
ईषद्धास्यानाम् īṣaddhāsyānām
Locative ईषद्धास्ये īṣaddhāsye
ईषद्धास्ययोः īṣaddhāsyayoḥ
ईषद्धास्येषु īṣaddhāsyeṣu