| Singular | Dual | Plural |
Nominativo |
ईषद्धास्यः
īṣaddhāsyaḥ
|
ईषद्धास्यौ
īṣaddhāsyau
|
ईषद्धास्याः
īṣaddhāsyāḥ
|
Vocativo |
ईषद्धास्य
īṣaddhāsya
|
ईषद्धास्यौ
īṣaddhāsyau
|
ईषद्धास्याः
īṣaddhāsyāḥ
|
Acusativo |
ईषद्धास्यम्
īṣaddhāsyam
|
ईषद्धास्यौ
īṣaddhāsyau
|
ईषद्धास्यान्
īṣaddhāsyān
|
Instrumental |
ईषद्धास्येन
īṣaddhāsyena
|
ईषद्धास्याभ्याम्
īṣaddhāsyābhyām
|
ईषद्धास्यैः
īṣaddhāsyaiḥ
|
Dativo |
ईषद्धास्याय
īṣaddhāsyāya
|
ईषद्धास्याभ्याम्
īṣaddhāsyābhyām
|
ईषद्धास्येभ्यः
īṣaddhāsyebhyaḥ
|
Ablativo |
ईषद्धास्यात्
īṣaddhāsyāt
|
ईषद्धास्याभ्याम्
īṣaddhāsyābhyām
|
ईषद्धास्येभ्यः
īṣaddhāsyebhyaḥ
|
Genitivo |
ईषद्धास्यस्य
īṣaddhāsyasya
|
ईषद्धास्ययोः
īṣaddhāsyayoḥ
|
ईषद्धास्यानाम्
īṣaddhāsyānām
|
Locativo |
ईषद्धास्ये
īṣaddhāsye
|
ईषद्धास्ययोः
īṣaddhāsyayoḥ
|
ईषद्धास्येषु
īṣaddhāsyeṣu
|