Sanskrit tools

Sanskrit declension


Declension of ईषन्नादा īṣannādā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषन्नादा īṣannādā
ईषन्नादे īṣannāde
ईषन्नादाः īṣannādāḥ
Vocative ईषन्नादे īṣannāde
ईषन्नादे īṣannāde
ईषन्नादाः īṣannādāḥ
Accusative ईषन्नादाम् īṣannādām
ईषन्नादे īṣannāde
ईषन्नादाः īṣannādāḥ
Instrumental ईषन्नादया īṣannādayā
ईषन्नादाभ्याम् īṣannādābhyām
ईषन्नादाभिः īṣannādābhiḥ
Dative ईषन्नादायै īṣannādāyai
ईषन्नादाभ्याम् īṣannādābhyām
ईषन्नादाभ्यः īṣannādābhyaḥ
Ablative ईषन्नादायाः īṣannādāyāḥ
ईषन्नादाभ्याम् īṣannādābhyām
ईषन्नादाभ्यः īṣannādābhyaḥ
Genitive ईषन्नादायाः īṣannādāyāḥ
ईषन्नादयोः īṣannādayoḥ
ईषन्नादानाम् īṣannādānām
Locative ईषन्नादायाम् īṣannādāyām
ईषन्नादयोः īṣannādayoḥ
ईषन्नादासु īṣannādāsu