| Singular | Dual | Plural |
Nominative |
ईषन्नादा
īṣannādā
|
ईषन्नादे
īṣannāde
|
ईषन्नादाः
īṣannādāḥ
|
Vocative |
ईषन्नादे
īṣannāde
|
ईषन्नादे
īṣannāde
|
ईषन्नादाः
īṣannādāḥ
|
Accusative |
ईषन्नादाम्
īṣannādām
|
ईषन्नादे
īṣannāde
|
ईषन्नादाः
īṣannādāḥ
|
Instrumental |
ईषन्नादया
īṣannādayā
|
ईषन्नादाभ्याम्
īṣannādābhyām
|
ईषन्नादाभिः
īṣannādābhiḥ
|
Dative |
ईषन्नादायै
īṣannādāyai
|
ईषन्नादाभ्याम्
īṣannādābhyām
|
ईषन्नादाभ्यः
īṣannādābhyaḥ
|
Ablative |
ईषन्नादायाः
īṣannādāyāḥ
|
ईषन्नादाभ्याम्
īṣannādābhyām
|
ईषन्नादाभ्यः
īṣannādābhyaḥ
|
Genitive |
ईषन्नादायाः
īṣannādāyāḥ
|
ईषन्नादयोः
īṣannādayoḥ
|
ईषन्नादानाम्
īṣannādānām
|
Locative |
ईषन्नादायाम्
īṣannādāyām
|
ईषन्नादयोः
īṣannādayoḥ
|
ईषन्नादासु
īṣannādāsu
|