| Singular | Dual | Plural |
Nominativo |
ईषन्नादा
īṣannādā
|
ईषन्नादे
īṣannāde
|
ईषन्नादाः
īṣannādāḥ
|
Vocativo |
ईषन्नादे
īṣannāde
|
ईषन्नादे
īṣannāde
|
ईषन्नादाः
īṣannādāḥ
|
Acusativo |
ईषन्नादाम्
īṣannādām
|
ईषन्नादे
īṣannāde
|
ईषन्नादाः
īṣannādāḥ
|
Instrumental |
ईषन्नादया
īṣannādayā
|
ईषन्नादाभ्याम्
īṣannādābhyām
|
ईषन्नादाभिः
īṣannādābhiḥ
|
Dativo |
ईषन्नादायै
īṣannādāyai
|
ईषन्नादाभ्याम्
īṣannādābhyām
|
ईषन्नादाभ्यः
īṣannādābhyaḥ
|
Ablativo |
ईषन्नादायाः
īṣannādāyāḥ
|
ईषन्नादाभ्याम्
īṣannādābhyām
|
ईषन्नादाभ्यः
īṣannādābhyaḥ
|
Genitivo |
ईषन्नादायाः
īṣannādāyāḥ
|
ईषन्नादयोः
īṣannādayoḥ
|
ईषन्नादानाम्
īṣannādānām
|
Locativo |
ईषन्नादायाम्
īṣannādāyām
|
ईषन्नादयोः
īṣannādayoḥ
|
ईषन्नादासु
īṣannādāsu
|