Singular | Dual | Plural | |
Nominative |
ईषा
īṣā |
ईषे
īṣe |
ईषाः
īṣāḥ |
Vocative |
ईषे
īṣe |
ईषे
īṣe |
ईषाः
īṣāḥ |
Accusative |
ईषाम्
īṣām |
ईषे
īṣe |
ईषाः
īṣāḥ |
Instrumental |
ईषया
īṣayā |
ईषाभ्याम्
īṣābhyām |
ईषाभिः
īṣābhiḥ |
Dative |
ईषायै
īṣāyai |
ईषाभ्याम्
īṣābhyām |
ईषाभ्यः
īṣābhyaḥ |
Ablative |
ईषायाः
īṣāyāḥ |
ईषाभ्याम्
īṣābhyām |
ईषाभ्यः
īṣābhyaḥ |
Genitive |
ईषायाः
īṣāyāḥ |
ईषयोः
īṣayoḥ |
ईषाणाम्
īṣāṇām |
Locative |
ईषायाम्
īṣāyām |
ईषयोः
īṣayoḥ |
ईषासु
īṣāsu |