Singular | Dual | Plural | |
Nominativo |
ईषा
īṣā |
ईषे
īṣe |
ईषाः
īṣāḥ |
Vocativo |
ईषे
īṣe |
ईषे
īṣe |
ईषाः
īṣāḥ |
Acusativo |
ईषाम्
īṣām |
ईषे
īṣe |
ईषाः
īṣāḥ |
Instrumental |
ईषया
īṣayā |
ईषाभ्याम्
īṣābhyām |
ईषाभिः
īṣābhiḥ |
Dativo |
ईषायै
īṣāyai |
ईषाभ्याम्
īṣābhyām |
ईषाभ्यः
īṣābhyaḥ |
Ablativo |
ईषायाः
īṣāyāḥ |
ईषाभ्याम्
īṣābhyām |
ईषाभ्यः
īṣābhyaḥ |
Genitivo |
ईषायाः
īṣāyāḥ |
ईषयोः
īṣayoḥ |
ईषाणाम्
īṣāṇām |
Locativo |
ईषायाम्
īṣāyām |
ईषयोः
īṣayoḥ |
ईषासु
īṣāsu |