Singular | Dual | Plural | |
Nominative |
ईषाधारः
īṣādhāraḥ |
ईषाधारौ
īṣādhārau |
ईषाधाराः
īṣādhārāḥ |
Vocative |
ईषाधार
īṣādhāra |
ईषाधारौ
īṣādhārau |
ईषाधाराः
īṣādhārāḥ |
Accusative |
ईषाधारम्
īṣādhāram |
ईषाधारौ
īṣādhārau |
ईषाधारान्
īṣādhārān |
Instrumental |
ईषाधारेण
īṣādhāreṇa |
ईषाधाराभ्याम्
īṣādhārābhyām |
ईषाधारैः
īṣādhāraiḥ |
Dative |
ईषाधाराय
īṣādhārāya |
ईषाधाराभ्याम्
īṣādhārābhyām |
ईषाधारेभ्यः
īṣādhārebhyaḥ |
Ablative |
ईषाधारात्
īṣādhārāt |
ईषाधाराभ्याम्
īṣādhārābhyām |
ईषाधारेभ्यः
īṣādhārebhyaḥ |
Genitive |
ईषाधारस्य
īṣādhārasya |
ईषाधारयोः
īṣādhārayoḥ |
ईषाधाराणाम्
īṣādhārāṇām |
Locative |
ईषाधारे
īṣādhāre |
ईषाधारयोः
īṣādhārayoḥ |
ईषाधारेषु
īṣādhāreṣu |