Sanskrit tools

Sanskrit declension


Declension of ईषाधार īṣādhāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषाधारः īṣādhāraḥ
ईषाधारौ īṣādhārau
ईषाधाराः īṣādhārāḥ
Vocative ईषाधार īṣādhāra
ईषाधारौ īṣādhārau
ईषाधाराः īṣādhārāḥ
Accusative ईषाधारम् īṣādhāram
ईषाधारौ īṣādhārau
ईषाधारान् īṣādhārān
Instrumental ईषाधारेण īṣādhāreṇa
ईषाधाराभ्याम् īṣādhārābhyām
ईषाधारैः īṣādhāraiḥ
Dative ईषाधाराय īṣādhārāya
ईषाधाराभ्याम् īṣādhārābhyām
ईषाधारेभ्यः īṣādhārebhyaḥ
Ablative ईषाधारात् īṣādhārāt
ईषाधाराभ्याम् īṣādhārābhyām
ईषाधारेभ्यः īṣādhārebhyaḥ
Genitive ईषाधारस्य īṣādhārasya
ईषाधारयोः īṣādhārayoḥ
ईषाधाराणाम् īṣādhārāṇām
Locative ईषाधारे īṣādhāre
ईषाधारयोः īṣādhārayoḥ
ईषाधारेषु īṣādhāreṣu