Singular | Dual | Plural | |
Nominativo |
ईषाधारः
īṣādhāraḥ |
ईषाधारौ
īṣādhārau |
ईषाधाराः
īṣādhārāḥ |
Vocativo |
ईषाधार
īṣādhāra |
ईषाधारौ
īṣādhārau |
ईषाधाराः
īṣādhārāḥ |
Acusativo |
ईषाधारम्
īṣādhāram |
ईषाधारौ
īṣādhārau |
ईषाधारान्
īṣādhārān |
Instrumental |
ईषाधारेण
īṣādhāreṇa |
ईषाधाराभ्याम्
īṣādhārābhyām |
ईषाधारैः
īṣādhāraiḥ |
Dativo |
ईषाधाराय
īṣādhārāya |
ईषाधाराभ्याम्
īṣādhārābhyām |
ईषाधारेभ्यः
īṣādhārebhyaḥ |
Ablativo |
ईषाधारात्
īṣādhārāt |
ईषाधाराभ्याम्
īṣādhārābhyām |
ईषाधारेभ्यः
īṣādhārebhyaḥ |
Genitivo |
ईषाधारस्य
īṣādhārasya |
ईषाधारयोः
īṣādhārayoḥ |
ईषाधाराणाम्
īṣādhārāṇām |
Locativo |
ईषाधारे
īṣādhāre |
ईषाधारयोः
īṣādhārayoḥ |
ईषाधारेषु
īṣādhāreṣu |