Sanskrit tools

Sanskrit declension


Declension of ईषिका īṣikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषिका īṣikā
ईषिके īṣike
ईषिकाः īṣikāḥ
Vocative ईषिके īṣike
ईषिके īṣike
ईषिकाः īṣikāḥ
Accusative ईषिकाम् īṣikām
ईषिके īṣike
ईषिकाः īṣikāḥ
Instrumental ईषिकया īṣikayā
ईषिकाभ्याम् īṣikābhyām
ईषिकाभिः īṣikābhiḥ
Dative ईषिकायै īṣikāyai
ईषिकाभ्याम् īṣikābhyām
ईषिकाभ्यः īṣikābhyaḥ
Ablative ईषिकायाः īṣikāyāḥ
ईषिकाभ्याम् īṣikābhyām
ईषिकाभ्यः īṣikābhyaḥ
Genitive ईषिकायाः īṣikāyāḥ
ईषिकयोः īṣikayoḥ
ईषिकाणाम् īṣikāṇām
Locative ईषिकायाम् īṣikāyām
ईषिकयोः īṣikayoḥ
ईषिकासु īṣikāsu